Declension table of ?tatardvas

Deva

MasculineSingularDualPlural
Nominativetatardvān tatardvāṃsau tatardvāṃsaḥ
Vocativetatardvan tatardvāṃsau tatardvāṃsaḥ
Accusativetatardvāṃsam tatardvāṃsau tatarduṣaḥ
Instrumentaltatarduṣā tatardvadbhyām tatardvadbhiḥ
Dativetatarduṣe tatardvadbhyām tatardvadbhyaḥ
Ablativetatarduṣaḥ tatardvadbhyām tatardvadbhyaḥ
Genitivetatarduṣaḥ tatarduṣoḥ tatarduṣām
Locativetatarduṣi tatarduṣoḥ tatardvatsu

Compound tatardvat -

Adverb -tatardvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria