Declension table of ?tatarduṣī

Deva

FeminineSingularDualPlural
Nominativetatarduṣī tatarduṣyau tatarduṣyaḥ
Vocativetatarduṣi tatarduṣyau tatarduṣyaḥ
Accusativetatarduṣīm tatarduṣyau tatarduṣīḥ
Instrumentaltatarduṣyā tatarduṣībhyām tatarduṣībhiḥ
Dativetatarduṣyai tatarduṣībhyām tatarduṣībhyaḥ
Ablativetatarduṣyāḥ tatarduṣībhyām tatarduṣībhyaḥ
Genitivetatarduṣyāḥ tatarduṣyoḥ tatarduṣīṇām
Locativetatarduṣyām tatarduṣyoḥ tatarduṣīṣu

Compound tatarduṣi - tatarduṣī -

Adverb -tatarduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria