Declension table of ?tatardāna

Deva

MasculineSingularDualPlural
Nominativetatardānaḥ tatardānau tatardānāḥ
Vocativetatardāna tatardānau tatardānāḥ
Accusativetatardānam tatardānau tatardānān
Instrumentaltatardānena tatardānābhyām tatardānaiḥ tatardānebhiḥ
Dativetatardānāya tatardānābhyām tatardānebhyaḥ
Ablativetatardānāt tatardānābhyām tatardānebhyaḥ
Genitivetatardānasya tatardānayoḥ tatardānānām
Locativetatardāne tatardānayoḥ tatardāneṣu

Compound tatardāna -

Adverb -tatardānam -tatardānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria