Declension table of ?tatandvas

Deva

MasculineSingularDualPlural
Nominativetatandvān tatandvāṃsau tatandvāṃsaḥ
Vocativetatandvan tatandvāṃsau tatandvāṃsaḥ
Accusativetatandvāṃsam tatandvāṃsau tatanduṣaḥ
Instrumentaltatanduṣā tatandvadbhyām tatandvadbhiḥ
Dativetatanduṣe tatandvadbhyām tatandvadbhyaḥ
Ablativetatanduṣaḥ tatandvadbhyām tatandvadbhyaḥ
Genitivetatanduṣaḥ tatanduṣoḥ tatanduṣām
Locativetatanduṣi tatanduṣoḥ tatandvatsu

Compound tatandvat -

Adverb -tatandvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria