Declension table of ?tatanduṣī

Deva

FeminineSingularDualPlural
Nominativetatanduṣī tatanduṣyau tatanduṣyaḥ
Vocativetatanduṣi tatanduṣyau tatanduṣyaḥ
Accusativetatanduṣīm tatanduṣyau tatanduṣīḥ
Instrumentaltatanduṣyā tatanduṣībhyām tatanduṣībhiḥ
Dativetatanduṣyai tatanduṣībhyām tatanduṣībhyaḥ
Ablativetatanduṣyāḥ tatanduṣībhyām tatanduṣībhyaḥ
Genitivetatanduṣyāḥ tatanduṣyoḥ tatanduṣīṇām
Locativetatanduṣyām tatanduṣyoḥ tatanduṣīṣu

Compound tatanduṣi - tatanduṣī -

Adverb -tatanduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria