Declension table of ?tatandāna

Deva

NeuterSingularDualPlural
Nominativetatandānam tatandāne tatandānāni
Vocativetatandāna tatandāne tatandānāni
Accusativetatandānam tatandāne tatandānāni
Instrumentaltatandānena tatandānābhyām tatandānaiḥ
Dativetatandānāya tatandānābhyām tatandānebhyaḥ
Ablativetatandānāt tatandānābhyām tatandānebhyaḥ
Genitivetatandānasya tatandānayoḥ tatandānānām
Locativetatandāne tatandānayoḥ tatandāneṣu

Compound tatandāna -

Adverb -tatandānam -tatandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria