Declension table of ?tatandāna

Deva

MasculineSingularDualPlural
Nominativetatandānaḥ tatandānau tatandānāḥ
Vocativetatandāna tatandānau tatandānāḥ
Accusativetatandānam tatandānau tatandānān
Instrumentaltatandānena tatandānābhyām tatandānaiḥ tatandānebhiḥ
Dativetatandānāya tatandānābhyām tatandānebhyaḥ
Ablativetatandānāt tatandānābhyām tatandānebhyaḥ
Genitivetatandānasya tatandānayoḥ tatandānānām
Locativetatandāne tatandānayoḥ tatandāneṣu

Compound tatandāna -

Adverb -tatandānam -tatandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria