सुबन्तावली ?ततक्ष्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाततक्ष्वत् ततक्षुषी ततक्ष्वांसि
सम्बोधनम्ततक्ष्वत् ततक्षुषी ततक्ष्वांसि
द्वितीयाततक्ष्वत् ततक्षुषी ततक्ष्वांसि
तृतीयाततक्षुषा ततक्ष्वद्भ्याम् ततक्ष्वद्भिः
चतुर्थीततक्षुषे ततक्ष्वद्भ्याम् ततक्ष्वद्भ्यः
पञ्चमीततक्षुषः ततक्ष्वद्भ्याम् ततक्ष्वद्भ्यः
षष्ठीततक्षुषः ततक्षुषोः ततक्षुषाम्
सप्तमीततक्षुषि ततक्षुषोः ततक्ष्वत्सु

समास ततक्ष्वत्

अव्यय ॰ततक्ष्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria