Declension table of ?tatakṣvas

Deva

NeuterSingularDualPlural
Nominativetatakṣvat tatakṣuṣī tatakṣvāṃsi
Vocativetatakṣvat tatakṣuṣī tatakṣvāṃsi
Accusativetatakṣvat tatakṣuṣī tatakṣvāṃsi
Instrumentaltatakṣuṣā tatakṣvadbhyām tatakṣvadbhiḥ
Dativetatakṣuṣe tatakṣvadbhyām tatakṣvadbhyaḥ
Ablativetatakṣuṣaḥ tatakṣvadbhyām tatakṣvadbhyaḥ
Genitivetatakṣuṣaḥ tatakṣuṣoḥ tatakṣuṣām
Locativetatakṣuṣi tatakṣuṣoḥ tatakṣvatsu

Compound tatakṣvat -

Adverb -tatakṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria