Declension table of ?tatakṣat

Deva

MasculineSingularDualPlural
Nominativetatakṣan tatakṣantau tatakṣantaḥ
Vocativetatakṣan tatakṣantau tatakṣantaḥ
Accusativetatakṣantam tatakṣantau tatakṣataḥ
Instrumentaltatakṣatā tatakṣadbhyām tatakṣadbhiḥ
Dativetatakṣate tatakṣadbhyām tatakṣadbhyaḥ
Ablativetatakṣataḥ tatakṣadbhyām tatakṣadbhyaḥ
Genitivetatakṣataḥ tatakṣatoḥ tatakṣatām
Locativetatakṣati tatakṣatoḥ tatakṣatsu

Compound tatakṣat -

Adverb -tatakṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria