Declension table of ?tataṅkuṣī

Deva

FeminineSingularDualPlural
Nominativetataṅkuṣī tataṅkuṣyau tataṅkuṣyaḥ
Vocativetataṅkuṣi tataṅkuṣyau tataṅkuṣyaḥ
Accusativetataṅkuṣīm tataṅkuṣyau tataṅkuṣīḥ
Instrumentaltataṅkuṣyā tataṅkuṣībhyām tataṅkuṣībhiḥ
Dativetataṅkuṣyai tataṅkuṣībhyām tataṅkuṣībhyaḥ
Ablativetataṅkuṣyāḥ tataṅkuṣībhyām tataṅkuṣībhyaḥ
Genitivetataṅkuṣyāḥ tataṅkuṣyoḥ tataṅkuṣīṇām
Locativetataṅkuṣyām tataṅkuṣyoḥ tataṅkuṣīṣu

Compound tataṅkuṣi - tataṅkuṣī -

Adverb -tataṅkuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria