सुबन्तावली ?ततङ्कान

Roma

पुमान्एकद्विबहु
प्रथमाततङ्कानः ततङ्कानौ ततङ्कानाः
सम्बोधनम्ततङ्कान ततङ्कानौ ततङ्कानाः
द्वितीयाततङ्कानम् ततङ्कानौ ततङ्कानान्
तृतीयाततङ्कानेन ततङ्कानाभ्याम् ततङ्कानैः ततङ्कानेभिः
चतुर्थीततङ्कानाय ततङ्कानाभ्याम् ततङ्कानेभ्यः
पञ्चमीततङ्कानात् ततङ्कानाभ्याम् ततङ्कानेभ्यः
षष्ठीततङ्कानस्य ततङ्कानयोः ततङ्कानानाम्
सप्तमीततङ्काने ततङ्कानयोः ततङ्कानेषु

समास ततङ्कान

अव्यय ॰ततङ्कानम् ॰ततङ्कानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria