Declension table of ?tataṅgvas

Deva

NeuterSingularDualPlural
Nominativetataṅgvat tataṅguṣī tataṅgvāṃsi
Vocativetataṅgvat tataṅguṣī tataṅgvāṃsi
Accusativetataṅgvat tataṅguṣī tataṅgvāṃsi
Instrumentaltataṅguṣā tataṅgvadbhyām tataṅgvadbhiḥ
Dativetataṅguṣe tataṅgvadbhyām tataṅgvadbhyaḥ
Ablativetataṅguṣaḥ tataṅgvadbhyām tataṅgvadbhyaḥ
Genitivetataṅguṣaḥ tataṅguṣoḥ tataṅguṣām
Locativetataṅguṣi tataṅguṣoḥ tataṅgvatsu

Compound tataṅgvat -

Adverb -tataṅgvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria