Declension table of ?tataṅgvas

Deva

MasculineSingularDualPlural
Nominativetataṅgvān tataṅgvāṃsau tataṅgvāṃsaḥ
Vocativetataṅgvan tataṅgvāṃsau tataṅgvāṃsaḥ
Accusativetataṅgvāṃsam tataṅgvāṃsau tataṅguṣaḥ
Instrumentaltataṅguṣā tataṅgvadbhyām tataṅgvadbhiḥ
Dativetataṅguṣe tataṅgvadbhyām tataṅgvadbhyaḥ
Ablativetataṅguṣaḥ tataṅgvadbhyām tataṅgvadbhyaḥ
Genitivetataṅguṣaḥ tataṅguṣoḥ tataṅguṣām
Locativetataṅguṣi tataṅguṣoḥ tataṅgvatsu

Compound tataṅgvat -

Adverb -tataṅgvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria