Declension table of ?tataṅguṣī

Deva

FeminineSingularDualPlural
Nominativetataṅguṣī tataṅguṣyau tataṅguṣyaḥ
Vocativetataṅguṣi tataṅguṣyau tataṅguṣyaḥ
Accusativetataṅguṣīm tataṅguṣyau tataṅguṣīḥ
Instrumentaltataṅguṣyā tataṅguṣībhyām tataṅguṣībhiḥ
Dativetataṅguṣyai tataṅguṣībhyām tataṅguṣībhyaḥ
Ablativetataṅguṣyāḥ tataṅguṣībhyām tataṅguṣībhyaḥ
Genitivetataṅguṣyāḥ tataṅguṣyoḥ tataṅguṣīṇām
Locativetataṅguṣyām tataṅguṣyoḥ tataṅguṣīṣu

Compound tataṅguṣi - tataṅguṣī -

Adverb -tataṅguṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria