सुबन्तावली ?ततद्रुह्

Roma

पुमान्एकद्विबहु
प्रथमाततध्रुट् ततध्रुक् ततद्रुहौ ततद्रुहः
सम्बोधनम्ततध्रुट् ततध्रुक् ततद्रुहौ ततद्रुहः
द्वितीयाततद्रुहम् ततद्रुहौ ततद्रुहः
तृतीयाततद्रुहा ततध्रुड्भ्याम् ततध्रुग्भ्याम् ततध्रुड्भिः ततध्रुग्भिः
चतुर्थीततद्रुहे ततध्रुड्भ्याम् ततध्रुग्भ्याम् ततध्रुड्भ्यः ततध्रुग्भ्यः
पञ्चमीततद्रुहः ततध्रुड्भ्याम् ततध्रुग्भ्याम् ततध्रुड्भ्यः ततध्रुग्भ्यः
षष्ठीततद्रुहः ततद्रुहोः ततद्रुहाम्
सप्तमीततद्रुहि ततद्रुहोः ततध्रुट्सु ततध्रुक्षु

समास ततध्रुक् ततध्रुट्

अव्यय ॰ततध्रुक् ॰ततध्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria