सुबन्तावली ?ततचिह्न

Roma

पुमान्एकद्विबहु
प्रथमाततचिह्नः ततचिह्नौ ततचिह्नाः
सम्बोधनम्ततचिह्न ततचिह्नौ ततचिह्नाः
द्वितीयाततचिह्नम् ततचिह्नौ ततचिह्नान्
तृतीयाततचिह्नेन ततचिह्नाभ्याम् ततचिह्नैः ततचिह्नेभिः
चतुर्थीततचिह्नाय ततचिह्नाभ्याम् ततचिह्नेभ्यः
पञ्चमीततचिह्नात् ततचिह्नाभ्याम् ततचिह्नेभ्यः
षष्ठीततचिह्नस्य ततचिह्नयोः ततचिह्नानाम्
सप्तमीततचिह्ने ततचिह्नयोः ततचिह्नेषु

समास ततचिह्न

अव्यय ॰ततचिह्नम् ॰ततचिह्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria