Declension table of ?tatā

Deva

FeminineSingularDualPlural
Nominativetatā tate tatāḥ
Vocativetate tate tatāḥ
Accusativetatām tate tatāḥ
Instrumentaltatayā tatābhyām tatābhiḥ
Dativetatāyai tatābhyām tatābhyaḥ
Ablativetatāyāḥ tatābhyām tatābhyaḥ
Genitivetatāyāḥ tatayoḥ tatānām
Locativetatāyām tatayoḥ tatāsu

Adverb -tatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria