Declension table of ?tata

Deva

NeuterSingularDualPlural
Nominativetatam tate tatāni
Vocativetata tate tatāni
Accusativetatam tate tatāni
Instrumentaltatena tatābhyām tataiḥ
Dativetatāya tatābhyām tatebhyaḥ
Ablativetatāt tatābhyām tatebhyaḥ
Genitivetatasya tatayoḥ tatānām
Locativetate tatayoḥ tateṣu

Compound tata -

Adverb -tatam -tatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria