सुबन्तावली ?ततण्ड्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाततण्ड्वत् ततण्डुषी ततण्ड्वांसि
सम्बोधनम्ततण्ड्वत् ततण्डुषी ततण्ड्वांसि
द्वितीयाततण्ड्वत् ततण्डुषी ततण्ड्वांसि
तृतीयाततण्डुषा ततण्ड्वद्भ्याम् ततण्ड्वद्भिः
चतुर्थीततण्डुषे ततण्ड्वद्भ्याम् ततण्ड्वद्भ्यः
पञ्चमीततण्डुषः ततण्ड्वद्भ्याम् ततण्ड्वद्भ्यः
षष्ठीततण्डुषः ततण्डुषोः ततण्डुषाम्
सप्तमीततण्डुषि ततण्डुषोः ततण्ड्वत्सु

समास ततण्ड्वत्

अव्यय ॰ततण्ड्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria