Declension table of ?tataṇḍuṣī

Deva

FeminineSingularDualPlural
Nominativetataṇḍuṣī tataṇḍuṣyau tataṇḍuṣyaḥ
Vocativetataṇḍuṣi tataṇḍuṣyau tataṇḍuṣyaḥ
Accusativetataṇḍuṣīm tataṇḍuṣyau tataṇḍuṣīḥ
Instrumentaltataṇḍuṣyā tataṇḍuṣībhyām tataṇḍuṣībhiḥ
Dativetataṇḍuṣyai tataṇḍuṣībhyām tataṇḍuṣībhyaḥ
Ablativetataṇḍuṣyāḥ tataṇḍuṣībhyām tataṇḍuṣībhyaḥ
Genitivetataṇḍuṣyāḥ tataṇḍuṣyoḥ tataṇḍuṣīṇām
Locativetataṇḍuṣyām tataṇḍuṣyoḥ tataṇḍuṣīṣu

Compound tataṇḍuṣi - tataṇḍuṣī -

Adverb -tataṇḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria