Declension table of ?tataṇḍānā

Deva

FeminineSingularDualPlural
Nominativetataṇḍānā tataṇḍāne tataṇḍānāḥ
Vocativetataṇḍāne tataṇḍāne tataṇḍānāḥ
Accusativetataṇḍānām tataṇḍāne tataṇḍānāḥ
Instrumentaltataṇḍānayā tataṇḍānābhyām tataṇḍānābhiḥ
Dativetataṇḍānāyai tataṇḍānābhyām tataṇḍānābhyaḥ
Ablativetataṇḍānāyāḥ tataṇḍānābhyām tataṇḍānābhyaḥ
Genitivetataṇḍānāyāḥ tataṇḍānayoḥ tataṇḍānānām
Locativetataṇḍānāyām tataṇḍānayoḥ tataṇḍānāsu

Adverb -tataṇḍānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria