Declension table of ?tataṇḍāna

Deva

MasculineSingularDualPlural
Nominativetataṇḍānaḥ tataṇḍānau tataṇḍānāḥ
Vocativetataṇḍāna tataṇḍānau tataṇḍānāḥ
Accusativetataṇḍānam tataṇḍānau tataṇḍānān
Instrumentaltataṇḍānena tataṇḍānābhyām tataṇḍānaiḥ tataṇḍānebhiḥ
Dativetataṇḍānāya tataṇḍānābhyām tataṇḍānebhyaḥ
Ablativetataṇḍānāt tataṇḍānābhyām tataṇḍānebhyaḥ
Genitivetataṇḍānasya tataṇḍānayoḥ tataṇḍānānām
Locativetataṇḍāne tataṇḍānayoḥ tataṇḍāneṣu

Compound tataṇḍāna -

Adverb -tataṇḍānam -tataṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria