Declension table of ?tataṃsvas

Deva

NeuterSingularDualPlural
Nominativetataṃsvat tataṃsuṣī tataṃsvāṃsi
Vocativetataṃsvat tataṃsuṣī tataṃsvāṃsi
Accusativetataṃsvat tataṃsuṣī tataṃsvāṃsi
Instrumentaltataṃsuṣā tataṃsvadbhyām tataṃsvadbhiḥ
Dativetataṃsuṣe tataṃsvadbhyām tataṃsvadbhyaḥ
Ablativetataṃsuṣaḥ tataṃsvadbhyām tataṃsvadbhyaḥ
Genitivetataṃsuṣaḥ tataṃsuṣoḥ tataṃsuṣām
Locativetataṃsuṣi tataṃsuṣoḥ tataṃsvatsu

Compound tataṃsvat -

Adverb -tataṃsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria