Declension table of ?tataṃsvas

Deva

MasculineSingularDualPlural
Nominativetataṃsvān tataṃsvāṃsau tataṃsvāṃsaḥ
Vocativetataṃsvan tataṃsvāṃsau tataṃsvāṃsaḥ
Accusativetataṃsvāṃsam tataṃsvāṃsau tataṃsuṣaḥ
Instrumentaltataṃsuṣā tataṃsvadbhyām tataṃsvadbhiḥ
Dativetataṃsuṣe tataṃsvadbhyām tataṃsvadbhyaḥ
Ablativetataṃsuṣaḥ tataṃsvadbhyām tataṃsvadbhyaḥ
Genitivetataṃsuṣaḥ tataṃsuṣoḥ tataṃsuṣām
Locativetataṃsuṣi tataṃsuṣoḥ tataṃsvatsu

Compound tataṃsvat -

Adverb -tataṃsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria