Declension table of ?tataṃsānā

Deva

FeminineSingularDualPlural
Nominativetataṃsānā tataṃsāne tataṃsānāḥ
Vocativetataṃsāne tataṃsāne tataṃsānāḥ
Accusativetataṃsānām tataṃsāne tataṃsānāḥ
Instrumentaltataṃsānayā tataṃsānābhyām tataṃsānābhiḥ
Dativetataṃsānāyai tataṃsānābhyām tataṃsānābhyaḥ
Ablativetataṃsānāyāḥ tataṃsānābhyām tataṃsānābhyaḥ
Genitivetataṃsānāyāḥ tataṃsānayoḥ tataṃsānānām
Locativetataṃsānāyām tataṃsānayoḥ tataṃsānāsu

Adverb -tataṃsānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria