Declension table of ?tataṃsāna

Deva

NeuterSingularDualPlural
Nominativetataṃsānam tataṃsāne tataṃsānāni
Vocativetataṃsāna tataṃsāne tataṃsānāni
Accusativetataṃsānam tataṃsāne tataṃsānāni
Instrumentaltataṃsānena tataṃsānābhyām tataṃsānaiḥ
Dativetataṃsānāya tataṃsānābhyām tataṃsānebhyaḥ
Ablativetataṃsānāt tataṃsānābhyām tataṃsānebhyaḥ
Genitivetataṃsānasya tataṃsānayoḥ tataṃsānānām
Locativetataṃsāne tataṃsānayoḥ tataṃsāneṣu

Compound tataṃsāna -

Adverb -tataṃsānam -tataṃsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria