Declension table of ?tataṃsāna

Deva

MasculineSingularDualPlural
Nominativetataṃsānaḥ tataṃsānau tataṃsānāḥ
Vocativetataṃsāna tataṃsānau tataṃsānāḥ
Accusativetataṃsānam tataṃsānau tataṃsānān
Instrumentaltataṃsānena tataṃsānābhyām tataṃsānaiḥ tataṃsānebhiḥ
Dativetataṃsānāya tataṃsānābhyām tataṃsānebhyaḥ
Ablativetataṃsānāt tataṃsānābhyām tataṃsānebhyaḥ
Genitivetataṃsānasya tataṃsānayoḥ tataṃsānānām
Locativetataṃsāne tataṃsānayoḥ tataṃsāneṣu

Compound tataṃsāna -

Adverb -tataṃsānam -tataṃsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria