सुबन्तावली ?ततञ्च्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाततञ्च्वत् ततञ्चुषी ततञ्च्वांसि
सम्बोधनम्ततञ्च्वत् ततञ्चुषी ततञ्च्वांसि
द्वितीयाततञ्च्वत् ततञ्चुषी ततञ्च्वांसि
तृतीयाततञ्चुषा ततञ्च्वद्भ्याम् ततञ्च्वद्भिः
चतुर्थीततञ्चुषे ततञ्च्वद्भ्याम् ततञ्च्वद्भ्यः
पञ्चमीततञ्चुषः ततञ्च्वद्भ्याम् ततञ्च्वद्भ्यः
षष्ठीततञ्चुषः ततञ्चुषोः ततञ्चुषाम्
सप्तमीततञ्चुषि ततञ्चुषोः ततञ्च्वत्सु

समास ततञ्च्वत्

अव्यय ॰ततञ्च्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria