Declension table of ?tatṛpvas

Deva

NeuterSingularDualPlural
Nominativetatṛpvat tatṛpuṣī tatṛpvāṃsi
Vocativetatṛpvat tatṛpuṣī tatṛpvāṃsi
Accusativetatṛpvat tatṛpuṣī tatṛpvāṃsi
Instrumentaltatṛpuṣā tatṛpvadbhyām tatṛpvadbhiḥ
Dativetatṛpuṣe tatṛpvadbhyām tatṛpvadbhyaḥ
Ablativetatṛpuṣaḥ tatṛpvadbhyām tatṛpvadbhyaḥ
Genitivetatṛpuṣaḥ tatṛpuṣoḥ tatṛpuṣām
Locativetatṛpuṣi tatṛpuṣoḥ tatṛpvatsu

Compound tatṛpvat -

Adverb -tatṛpvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria