Declension table of ?tatṛpvas

Deva

MasculineSingularDualPlural
Nominativetatṛpvān tatṛpvāṃsau tatṛpvāṃsaḥ
Vocativetatṛpvan tatṛpvāṃsau tatṛpvāṃsaḥ
Accusativetatṛpvāṃsam tatṛpvāṃsau tatṛpuṣaḥ
Instrumentaltatṛpuṣā tatṛpvadbhyām tatṛpvadbhiḥ
Dativetatṛpuṣe tatṛpvadbhyām tatṛpvadbhyaḥ
Ablativetatṛpuṣaḥ tatṛpvadbhyām tatṛpvadbhyaḥ
Genitivetatṛpuṣaḥ tatṛpuṣoḥ tatṛpuṣām
Locativetatṛpuṣi tatṛpuṣoḥ tatṛpvatsu

Compound tatṛpvat -

Adverb -tatṛpvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria