Declension table of ?tatṛpuṣī

Deva

FeminineSingularDualPlural
Nominativetatṛpuṣī tatṛpuṣyau tatṛpuṣyaḥ
Vocativetatṛpuṣi tatṛpuṣyau tatṛpuṣyaḥ
Accusativetatṛpuṣīm tatṛpuṣyau tatṛpuṣīḥ
Instrumentaltatṛpuṣyā tatṛpuṣībhyām tatṛpuṣībhiḥ
Dativetatṛpuṣyai tatṛpuṣībhyām tatṛpuṣībhyaḥ
Ablativetatṛpuṣyāḥ tatṛpuṣībhyām tatṛpuṣībhyaḥ
Genitivetatṛpuṣyāḥ tatṛpuṣyoḥ tatṛpuṣīṇām
Locativetatṛpuṣyām tatṛpuṣyoḥ tatṛpuṣīṣu

Compound tatṛpuṣi - tatṛpuṣī -

Adverb -tatṛpuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria