Declension table of ?tatṛmpāṇā

Deva

FeminineSingularDualPlural
Nominativetatṛmpāṇā tatṛmpāṇe tatṛmpāṇāḥ
Vocativetatṛmpāṇe tatṛmpāṇe tatṛmpāṇāḥ
Accusativetatṛmpāṇām tatṛmpāṇe tatṛmpāṇāḥ
Instrumentaltatṛmpāṇayā tatṛmpāṇābhyām tatṛmpāṇābhiḥ
Dativetatṛmpāṇāyai tatṛmpāṇābhyām tatṛmpāṇābhyaḥ
Ablativetatṛmpāṇāyāḥ tatṛmpāṇābhyām tatṛmpāṇābhyaḥ
Genitivetatṛmpāṇāyāḥ tatṛmpāṇayoḥ tatṛmpāṇānām
Locativetatṛmpāṇāyām tatṛmpāṇayoḥ tatṛmpāṇāsu

Adverb -tatṛmpāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria