Declension table of ?tatṛmpāṇa

Deva

MasculineSingularDualPlural
Nominativetatṛmpāṇaḥ tatṛmpāṇau tatṛmpāṇāḥ
Vocativetatṛmpāṇa tatṛmpāṇau tatṛmpāṇāḥ
Accusativetatṛmpāṇam tatṛmpāṇau tatṛmpāṇān
Instrumentaltatṛmpāṇena tatṛmpāṇābhyām tatṛmpāṇaiḥ tatṛmpāṇebhiḥ
Dativetatṛmpāṇāya tatṛmpāṇābhyām tatṛmpāṇebhyaḥ
Ablativetatṛmpāṇāt tatṛmpāṇābhyām tatṛmpāṇebhyaḥ
Genitivetatṛmpāṇasya tatṛmpāṇayoḥ tatṛmpāṇānām
Locativetatṛmpāṇe tatṛmpāṇayoḥ tatṛmpāṇeṣu

Compound tatṛmpāṇa -

Adverb -tatṛmpāṇam -tatṛmpāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria