Declension table of ?tatṛkṣāṇa

Deva

NeuterSingularDualPlural
Nominativetatṛkṣāṇam tatṛkṣāṇe tatṛkṣāṇāni
Vocativetatṛkṣāṇa tatṛkṣāṇe tatṛkṣāṇāni
Accusativetatṛkṣāṇam tatṛkṣāṇe tatṛkṣāṇāni
Instrumentaltatṛkṣāṇena tatṛkṣāṇābhyām tatṛkṣāṇaiḥ
Dativetatṛkṣāṇāya tatṛkṣāṇābhyām tatṛkṣāṇebhyaḥ
Ablativetatṛkṣāṇāt tatṛkṣāṇābhyām tatṛkṣāṇebhyaḥ
Genitivetatṛkṣāṇasya tatṛkṣāṇayoḥ tatṛkṣāṇānām
Locativetatṛkṣāṇe tatṛkṣāṇayoḥ tatṛkṣāṇeṣu

Compound tatṛkṣāṇa -

Adverb -tatṛkṣāṇam -tatṛkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria