Declension table of tatṛkṣāṇa

Deva

MasculineSingularDualPlural
Nominativetatṛkṣāṇaḥ tatṛkṣāṇau tatṛkṣāṇāḥ
Vocativetatṛkṣāṇa tatṛkṣāṇau tatṛkṣāṇāḥ
Accusativetatṛkṣāṇam tatṛkṣāṇau tatṛkṣāṇān
Instrumentaltatṛkṣāṇena tatṛkṣāṇābhyām tatṛkṣāṇaiḥ
Dativetatṛkṣāṇāya tatṛkṣāṇābhyām tatṛkṣāṇebhyaḥ
Ablativetatṛkṣāṇāt tatṛkṣāṇābhyām tatṛkṣāṇebhyaḥ
Genitivetatṛkṣāṇasya tatṛkṣāṇayoḥ tatṛkṣāṇānām
Locativetatṛkṣāṇe tatṛkṣāṇayoḥ tatṛkṣāṇeṣu

Compound tatṛkṣāṇa -

Adverb -tatṛkṣāṇam -tatṛkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria