Declension table of ?tatṛdvas

Deva

MasculineSingularDualPlural
Nominativetatṛdvān tatṛdvāṃsau tatṛdvāṃsaḥ
Vocativetatṛdvan tatṛdvāṃsau tatṛdvāṃsaḥ
Accusativetatṛdvāṃsam tatṛdvāṃsau tatṛduṣaḥ
Instrumentaltatṛduṣā tatṛdvadbhyām tatṛdvadbhiḥ
Dativetatṛduṣe tatṛdvadbhyām tatṛdvadbhyaḥ
Ablativetatṛduṣaḥ tatṛdvadbhyām tatṛdvadbhyaḥ
Genitivetatṛduṣaḥ tatṛduṣoḥ tatṛduṣām
Locativetatṛduṣi tatṛduṣoḥ tatṛdvatsu

Compound tatṛdvat -

Adverb -tatṛdvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria