Declension table of ?tatṛduṣī

Deva

FeminineSingularDualPlural
Nominativetatṛduṣī tatṛduṣyau tatṛduṣyaḥ
Vocativetatṛduṣi tatṛduṣyau tatṛduṣyaḥ
Accusativetatṛduṣīm tatṛduṣyau tatṛduṣīḥ
Instrumentaltatṛduṣyā tatṛduṣībhyām tatṛduṣībhiḥ
Dativetatṛduṣyai tatṛduṣībhyām tatṛduṣībhyaḥ
Ablativetatṛduṣyāḥ tatṛduṣībhyām tatṛduṣībhyaḥ
Genitivetatṛduṣyāḥ tatṛduṣyoḥ tatṛduṣīṇām
Locativetatṛduṣyām tatṛduṣyoḥ tatṛduṣīṣu

Compound tatṛduṣi - tatṛduṣī -

Adverb -tatṛduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria