Declension table of ?tatṛdāna

Deva

NeuterSingularDualPlural
Nominativetatṛdānam tatṛdāne tatṛdānāni
Vocativetatṛdāna tatṛdāne tatṛdānāni
Accusativetatṛdānam tatṛdāne tatṛdānāni
Instrumentaltatṛdānena tatṛdānābhyām tatṛdānaiḥ
Dativetatṛdānāya tatṛdānābhyām tatṛdānebhyaḥ
Ablativetatṛdānāt tatṛdānābhyām tatṛdānebhyaḥ
Genitivetatṛdānasya tatṛdānayoḥ tatṛdānānām
Locativetatṛdāne tatṛdānayoḥ tatṛdāneṣu

Compound tatṛdāna -

Adverb -tatṛdānam -tatṛdānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria