Declension table of ?tatṛṣvas

Deva

MasculineSingularDualPlural
Nominativetatṛṣvān tatṛṣvāṃsau tatṛṣvāṃsaḥ
Vocativetatṛṣvan tatṛṣvāṃsau tatṛṣvāṃsaḥ
Accusativetatṛṣvāṃsam tatṛṣvāṃsau tatṛṣuṣaḥ
Instrumentaltatṛṣuṣā tatṛṣvadbhyām tatṛṣvadbhiḥ
Dativetatṛṣuṣe tatṛṣvadbhyām tatṛṣvadbhyaḥ
Ablativetatṛṣuṣaḥ tatṛṣvadbhyām tatṛṣvadbhyaḥ
Genitivetatṛṣuṣaḥ tatṛṣuṣoḥ tatṛṣuṣām
Locativetatṛṣuṣi tatṛṣuṣoḥ tatṛṣvatsu

Compound tatṛṣvat -

Adverb -tatṛṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria