Declension table of ?tatṛṣuṣī

Deva

FeminineSingularDualPlural
Nominativetatṛṣuṣī tatṛṣuṣyau tatṛṣuṣyaḥ
Vocativetatṛṣuṣi tatṛṣuṣyau tatṛṣuṣyaḥ
Accusativetatṛṣuṣīm tatṛṣuṣyau tatṛṣuṣīḥ
Instrumentaltatṛṣuṣyā tatṛṣuṣībhyām tatṛṣuṣībhiḥ
Dativetatṛṣuṣyai tatṛṣuṣībhyām tatṛṣuṣībhyaḥ
Ablativetatṛṣuṣyāḥ tatṛṣuṣībhyām tatṛṣuṣībhyaḥ
Genitivetatṛṣuṣyāḥ tatṛṣuṣyoḥ tatṛṣuṣīṇām
Locativetatṛṣuṣyām tatṛṣuṣyoḥ tatṛṣuṣīṣu

Compound tatṛṣuṣi - tatṛṣuṣī -

Adverb -tatṛṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria