Declension table of ?tasthaluṣī

Deva

FeminineSingularDualPlural
Nominativetasthaluṣī tasthaluṣyau tasthaluṣyaḥ
Vocativetasthaluṣi tasthaluṣyau tasthaluṣyaḥ
Accusativetasthaluṣīm tasthaluṣyau tasthaluṣīḥ
Instrumentaltasthaluṣyā tasthaluṣībhyām tasthaluṣībhiḥ
Dativetasthaluṣyai tasthaluṣībhyām tasthaluṣībhyaḥ
Ablativetasthaluṣyāḥ tasthaluṣībhyām tasthaluṣībhyaḥ
Genitivetasthaluṣyāḥ tasthaluṣyoḥ tasthaluṣīṇām
Locativetasthaluṣyām tasthaluṣyoḥ tasthaluṣīṣu

Compound tasthaluṣi - tasthaluṣī -

Adverb -tasthaluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria