Declension table of ?tasthalāna

Deva

NeuterSingularDualPlural
Nominativetasthalānam tasthalāne tasthalānāni
Vocativetasthalāna tasthalāne tasthalānāni
Accusativetasthalānam tasthalāne tasthalānāni
Instrumentaltasthalānena tasthalānābhyām tasthalānaiḥ
Dativetasthalānāya tasthalānābhyām tasthalānebhyaḥ
Ablativetasthalānāt tasthalānābhyām tasthalānebhyaḥ
Genitivetasthalānasya tasthalānayoḥ tasthalānānām
Locativetasthalāne tasthalānayoḥ tasthalāneṣu

Compound tasthalāna -

Adverb -tasthalānam -tasthalānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria