Declension table of ?tasthalāna

Deva

MasculineSingularDualPlural
Nominativetasthalānaḥ tasthalānau tasthalānāḥ
Vocativetasthalāna tasthalānau tasthalānāḥ
Accusativetasthalānam tasthalānau tasthalānān
Instrumentaltasthalānena tasthalānābhyām tasthalānaiḥ tasthalānebhiḥ
Dativetasthalānāya tasthalānābhyām tasthalānebhyaḥ
Ablativetasthalānāt tasthalānābhyām tasthalānebhyaḥ
Genitivetasthalānasya tasthalānayoḥ tasthalānānām
Locativetasthalāne tasthalānayoḥ tasthalāneṣu

Compound tasthalāna -

Adverb -tasthalānam -tasthalānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria