Declension table of ?tastanuṣī

Deva

FeminineSingularDualPlural
Nominativetastanuṣī tastanuṣyau tastanuṣyaḥ
Vocativetastanuṣi tastanuṣyau tastanuṣyaḥ
Accusativetastanuṣīm tastanuṣyau tastanuṣīḥ
Instrumentaltastanuṣyā tastanuṣībhyām tastanuṣībhiḥ
Dativetastanuṣyai tastanuṣībhyām tastanuṣībhyaḥ
Ablativetastanuṣyāḥ tastanuṣībhyām tastanuṣībhyaḥ
Genitivetastanuṣyāḥ tastanuṣyoḥ tastanuṣīṇām
Locativetastanuṣyām tastanuṣyoḥ tastanuṣīṣu

Compound tastanuṣi - tastanuṣī -

Adverb -tastanuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria