Declension table of ?tastambhuṣī

Deva

FeminineSingularDualPlural
Nominativetastambhuṣī tastambhuṣyau tastambhuṣyaḥ
Vocativetastambhuṣi tastambhuṣyau tastambhuṣyaḥ
Accusativetastambhuṣīm tastambhuṣyau tastambhuṣīḥ
Instrumentaltastambhuṣyā tastambhuṣībhyām tastambhuṣībhiḥ
Dativetastambhuṣyai tastambhuṣībhyām tastambhuṣībhyaḥ
Ablativetastambhuṣyāḥ tastambhuṣībhyām tastambhuṣībhyaḥ
Genitivetastambhuṣyāḥ tastambhuṣyoḥ tastambhuṣīṇām
Locativetastambhuṣyām tastambhuṣyoḥ tastambhuṣīṣu

Compound tastambhuṣi - tastambhuṣī -

Adverb -tastambhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria