Declension table of ?tastambhānā

Deva

FeminineSingularDualPlural
Nominativetastambhānā tastambhāne tastambhānāḥ
Vocativetastambhāne tastambhāne tastambhānāḥ
Accusativetastambhānām tastambhāne tastambhānāḥ
Instrumentaltastambhānayā tastambhānābhyām tastambhānābhiḥ
Dativetastambhānāyai tastambhānābhyām tastambhānābhyaḥ
Ablativetastambhānāyāḥ tastambhānābhyām tastambhānābhyaḥ
Genitivetastambhānāyāḥ tastambhānayoḥ tastambhānānām
Locativetastambhānāyām tastambhānayoḥ tastambhānāsu

Adverb -tastambhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria