Declension table of tastambhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tastambhānam | tastambhāne | tastambhānāni |
Vocative | tastambhāna | tastambhāne | tastambhānāni |
Accusative | tastambhānam | tastambhāne | tastambhānāni |
Instrumental | tastambhānena | tastambhānābhyām | tastambhānaiḥ |
Dative | tastambhānāya | tastambhānābhyām | tastambhānebhyaḥ |
Ablative | tastambhānāt | tastambhānābhyām | tastambhānebhyaḥ |
Genitive | tastambhānasya | tastambhānayoḥ | tastambhānānām |
Locative | tastambhāne | tastambhānayoḥ | tastambhāneṣu |