Declension table of ?tastambhāna

Deva

NeuterSingularDualPlural
Nominativetastambhānam tastambhāne tastambhānāni
Vocativetastambhāna tastambhāne tastambhānāni
Accusativetastambhānam tastambhāne tastambhānāni
Instrumentaltastambhānena tastambhānābhyām tastambhānaiḥ
Dativetastambhānāya tastambhānābhyām tastambhānebhyaḥ
Ablativetastambhānāt tastambhānābhyām tastambhānebhyaḥ
Genitivetastambhānasya tastambhānayoḥ tastambhānānām
Locativetastambhāne tastambhānayoḥ tastambhāneṣu

Compound tastambhāna -

Adverb -tastambhānam -tastambhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria