Declension table of ?tastakuṣī

Deva

FeminineSingularDualPlural
Nominativetastakuṣī tastakuṣyau tastakuṣyaḥ
Vocativetastakuṣi tastakuṣyau tastakuṣyaḥ
Accusativetastakuṣīm tastakuṣyau tastakuṣīḥ
Instrumentaltastakuṣyā tastakuṣībhyām tastakuṣībhiḥ
Dativetastakuṣyai tastakuṣībhyām tastakuṣībhyaḥ
Ablativetastakuṣyāḥ tastakuṣībhyām tastakuṣībhyaḥ
Genitivetastakuṣyāḥ tastakuṣyoḥ tastakuṣīṇām
Locativetastakuṣyām tastakuṣyoḥ tastakuṣīṣu

Compound tastakuṣi - tastakuṣī -

Adverb -tastakuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria